Sanskrit Segmenter Summary


Input: निषसादासनाभ्याशे प्रीयमाणः शुचिस्मितः
Chunks: niṣasādāsanābhyāśe prīyamāṇaḥ śucismitaḥ
UndoSH SelectionsUoH Analysis

niasādāsanābhyāśe prīyamāa śucismita 
niṣasāda
bhī
āśe
prīyamāṇaḥ
śuci
smitaḥ
asanā
āśe
śuci
asa
āśe
āsa
āśe
asa
āsa



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria